“Chayimāni, bhikkhave, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. Katamāni cha?
“Bhikkhus, there are these six Tathāgata powers, endowed with which the Tathāgata claims the noble place, roars the lion’s roar in assemblies, and sets in motion the spiritual teaching. What are the six?
Idha, bhikkhave, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti. Yampi, bhikkhave, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti, idampi, bhikkhave, tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Here, bhikkhus, the Tathāgata knows, as it actually is, the possible as possible and the impossible as impossible. This too is a Tathāgata power, by which the Tathāgata claims the noble place, roars the lion’s roar in assemblies, and sets in motion the spiritual teaching.
Puna caparaṁ, bhikkhave, tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti. Yampi, bhikkhave, tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti, idampi, bhikkhave, tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Further, again, bhikkhus, the Tathāgata knows the results of actions performed in the past, future, and present according to their causes and conditions, as they actually are. This too is a Tathāgata power, by which the Tathāgata claims the noble place, roars the lion’s roar in assemblies, and sets in motion the spiritual teaching.
Puna caparaṁ, bhikkhave, tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti. Yampi, bhikkhave, tathāgato …pe… idampi, bhikkhave, tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Further, again, bhikkhus, the Tathāgata knows the defilement, purification, and emergence of jhānas, liberations, and samādhi attainments as they actually are. This too is a Tathāgata power, by which the Tathāgata claims the noble place, roars the lion’s roar in assemblies, and sets in motion the spiritual teaching.
Puna caparaṁ, bhikkhave, tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ, dvepi jātiyo …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Yampi, bhikkhave, tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ, dvepi jātiyo …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, idampi, bhikkhave, tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Further, again, bhikkhus, the Tathāgata recollects his manifold past lives in detail, such as one birth, two births, and so forth, up to hundreds of thousands of births, including names, clans, appearances, experiences, and locations. This too is a Tathāgata power, by which the Tathāgata claims the noble place, roars the lion’s roar in assemblies, and sets in motion the spiritual teaching.
Puna caparaṁ, bhikkhave, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena …pe… yathākammūpage satte pajānāti. Yampi, bhikkhave, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena …pe… yathākammūpage satte pajānāti, idampi, bhikkhave, tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Further, again, bhikkhus, the Tathāgata sees beings passing away and arising, with his divine eye, purified and surpassing human vision. He knows beings as lowly or exalted, beautiful or ugly, fortunate or unfortunate, according to their actions. This too is a Tathāgata power, by which the Tathāgata claims the noble place, roars the lion’s roar in assemblies, and sets in motion the spiritual teaching.
Puna caparaṁ, bhikkhave, tathāgato āsavānaṁ khayā …pe… sacchikatvā upasampajja viharati. Yampi, bhikkhave, tathāgato āsavānaṁ khayā …pe… sacchikatvā upasampajja viharati, idampi, bhikkhave, tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. Imāni kho, bhikkhave, cha tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
Further, again, bhikkhus, the Tathāgata dwells having personally realized with direct knowledge the wearing away of the mental defilements, experiencing the liberation of mind and liberation by wisdom, in the visible state. This too is a Tathāgata power, by which the Tathāgata claims the noble place, roars the lion’s roar in assemblies, and sets in motion the spiritual teaching. Bhikkhus, these are the six Tathāgata powers, endowed with which the Tathāgata claims the noble place, roars the lion’s roar in assemblies, and sets in motion the spiritual teaching.
Tatra ce, bhikkhave, pare tathāgataṁ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti. Yathā yathā, bhikkhave, tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ ñāṇaṁ viditaṁ tathā tathā tesaṁ tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ ñāṇena pañhaṁ puṭṭho byākaroti.
If others, bhikkhus, approach the Tathāgata and question him about what is possible and what is impossible as it actually is, with the knowledge that the Tathāgata possesses, the Tathāgata will answer accordingly. Just as, bhikkhus, the Tathāgata knows, as it actually is, what is possible and what is impossible, so too does the Tathāgata answer accordingly when asked.
Tatra ce, bhikkhave, pare tathāgataṁ atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti. Yathā yathā, bhikkhave, tathāgatassa atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇaṁ viditaṁ tathā tathā tesaṁ tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇena pañhaṁ puṭṭho byākaroti.
If others, bhikkhus, approach the Tathāgata and question him about the results of actions performed in the past, future, and present according to their causes and conditions as they actually are, with the knowledge that the Tathāgata possesses, the Tathāgata will answer accordingly. Just as, bhikkhus, the Tathāgata knows, as it actually is, the results of actions in the past, future, and present according to their causes and conditions, so too does the Tathāgata answer accordingly when asked.
Tatra ce, bhikkhave, pare tathāgataṁ jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti. Yathā yathā, bhikkhave, tathāgatassa jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇaṁ viditaṁ tathā tathā tesaṁ tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇena pañhaṁ puṭṭho byākaroti.
If others, bhikkhus, approach the Tathāgata and question him about the defilement, purification, and emergence of jhānas, liberations, and samādhi attainments as they actually are, with the knowledge that the Tathāgata possesses, the Tathāgata will answer accordingly. Just as, bhikkhus, the Tathāgata knows, as it actually is, the defilement, purification, and emergence of jhānas, liberations, and samādhi attainments, so too does the Tathāgata answer accordingly when asked.
Tatra ce, bhikkhave, pare tathāgataṁ pubbenivāsānussatiṁ yathābhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti. Yathā yathā, bhikkhave, tathāgatassa pubbenivāsānussatiṁ yathābhūtaṁ ñāṇaṁ viditaṁ tathā tathā tesaṁ tathāgato pubbenivāsānussatiṁ yathābhūtaṁ ñāṇena pañhaṁ puṭṭho byākaroti.
If others, bhikkhus, approach the Tathāgata and question him about his manifold past lives in detail as he actually recollects them, with the knowledge that the Tathāgata possesses, the Tathāgata will answer accordingly. Just as, bhikkhus, the Tathāgata knows, as he actually recollects, his manifold past lives, so too does the Tathāgata answer accordingly when asked.
Tatra ce, bhikkhave, pare tathāgataṁ sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti. Yathā yathā, bhikkhave, tathāgatassa sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇaṁ viditaṁ tathā tathā tesaṁ tathāgato sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇena pañhaṁ puṭṭho byākaroti.
If others, bhikkhus, approach the Tathāgata and question him about beings passing away and arising with his divine eye, as he actually sees them, with the knowledge that the Tathāgata possesses, the Tathāgata will answer accordingly. Just as, bhikkhus, the Tathāgata knows, as it actually is, beings passing away and arising, so too does the Tathāgata answer accordingly when asked.
Tatra ce, bhikkhave, pare tathāgataṁ āsavānaṁ khayā …pe… yathābhūtaṁ ñāṇena upasaṅkamitvā pañhaṁ pucchanti. Yathā yathā, bhikkhave, tathāgatassa āsavānaṁ khayā …pe… yathābhūtaṁ ñāṇaṁ viditaṁ tathā tathā tesaṁ tathāgato āsavānaṁ khayā …pe… yathābhūtaṁ ñāṇena pañhaṁ puṭṭho byākaroti.
If others, bhikkhus, approach the Tathāgata and question him about the wearing away of the mental defilements, as he actually knows and has realized it, with the knowledge that the Tathāgata possesses, the Tathāgata will answer accordingly. Just as, bhikkhus, the Tathāgata knows, as it actually is, the wearing away of the mental defilements, so too does the Tathāgata answer accordingly when asked.
Tatra, bhikkhave, yampidaṁ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṁ atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṁ jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṁ pubbenivāsānussatiṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṁ sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṁ āsavānaṁ khayā …pe… yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
Therefore, bhikkhus, I declare that knowledge of the possible as possible and the impossible as impossible, as it actually is, is accessible to one who has collectedness, not to one who lacks collectedness. Knowledge of the results of actions in the past, future, and present, according to their causes and conditions, as it actually is, is accessible to one who has collectedness, not to one who lacks collectedness. Knowledge of the defilement, purification, and emergence of jhānas, liberations, and samādhi attainments, as it actually is, is accessible to one who has collectedness, not to one who lacks collectedness. Knowledge of manifold past lives, as it actually is, is accessible to one who has collectedness, not to one who lacks collectedness. Knowledge of beings passing away and arising, as it actually is, is accessible to one who has collectedness, not to one who lacks collectedness. Knowledge of the wearing away of the mental defilements, as it actually is, is accessible to one who has collectedness, not to one who lacks collectedness.
Iti kho, bhikkhave, samādhi maggo, asamādhi kummaggo”ti.
Thus, bhikkhus, collectedness is the path; non-collectedness is the wrong path.”